A 586-35 Liṅgānuśāsanavṛt(t)i

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 586/35
Title: Liṅgānuśāsanavṛt[t]i
Dimensions: 24.5 x 10.8 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/719
Remarks: b Vararuci; A 1203/3


Reel No. A 586-35 Inventory No. 28107

Title Liṅgānuśāsanavṛtti

Author Vararuci

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and somewhere is out of focus?.

Size 24. 5 x 10.8 cm

Folios 15

Lines per Folio 11-15 and 19,20

Foliation numerals in upper left and lower right margins of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-719

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīkṛṣṇacandrāya namaḥ

liṅgañ jijñāsunācāryyaḥ pṛṣṭaś śiṣyeṇa kenacit |

idam vararucis tasmai provāca hitakāmyayā | 1 |

yaḥ kaścid brāntaśabdo ʼtra napuṃsake boddhavyaḥ |

kaścid ityanirdiṣṭanām adheyaḥ | pra ante yasya satrāntaḥ |

śabdāyante ʼnena arthā iti śabdaḥ | abhilapyanta ityarthaḥ |

sa ca śabdaś caturvidhaḥ | jātiśabdo guṇaśabdaḥ kriyāśabdo yadṛcchāśabdaś ca

jātiśabdo gaur aśvaḥ puruṣo hastī śakunir brāhmaṇa ityādi | guṇaśabdo nīlaḥ śuklo harita ityādi | kriyāśabdaḥ pacati paṭhati gacchati ityādi | yadṛcchāśabdo ḍittha ḍavittha ālavaśo vālavaśa ityādi | satrāntaś śabdo napuṃsake boddhavyaḥ

jñātavyaḥ | tu śabdo ʼvadhāraṇe | napuṃsakam iti | na pumān na strī | ubhayajñānam ityarthaḥ | tathā ca |

stanakeśavatī nārī lomaśaḥ puruṣaḥ smṛtaḥ |

ubhayor antaraṃ yac ca tad abhāve napuṃsakam iti |

tad yathā idaṃ śāstram | gotram | citram | pātram | sūtram | hotram | netram |

patram | potram | nakṣatram ityādi | (fol.1v1-6 )

End

ākārāntam īkārāntaṃ yat sthāvaraṃ jaṅgamaṃ tat sarvaṃ strīliṅgaṃ bhavati |

ākārāntaṃ sthāvaram | iyaṃ gaṃgā yamunā narmadā | ikārāntaṃ(!) sarasvatī śarāvatī | akārāntaṃ(!) jaṅgama(!) iyaṃ yajñadattā devadattā kāṇakā ambikā |

īkārāntaṃ kumārī gaurī brāhmaṇī hastinī kvacid ūkārāntam api śvaśrūḥ | (kadrūḥ)

kvacid iti kim | kaṭaprūḥ | dhāna(!)vāg viṣayasya na mahataḥ saṃkṣepeṇa eva vidhir uktaḥ || yan noktam atra sadbhir (vivekata) eva boddhavya(!) |||| ||

(fol.15r12-15v3 )

Colophon

ityācāryavararuciviracitaliṅgānuśāsanavṛttiḥ samāpta(!) ||

(saṃśrī) gaṃgānikaṭe likhitam (fol.15v3)

Microfilm Details

Reel No. A586/35

Date of Filming 28-05-1973

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks The 7 and 11 folios are twice filmed.

Catalogued by BK

Date 14-05-2004

Bibliography