A 586-35 Liṅgānuśāsanavṛt(t)i
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 586/35
Title: Liṅgānuśāsanavṛt[t]i
Dimensions: 24.5 x 10.8 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/719
Remarks: b Vararuci; A 1203/3
Reel No. A 586-35 Inventory No. 28107
Title Liṅgānuśāsanavṛtti
Author Vararuci
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Complete and somewhere is out of focus?.
Size 24. 5 x 10.8 cm
Folios 15
Lines per Folio 11-15 and 19,20
Foliation numerals in upper left and lower right margins of verso
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4-719
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
śrīkṛṣṇacandrāya namaḥ
liṅgañ jijñāsunācāryyaḥ pṛṣṭaś śiṣyeṇa kenacit |
idam vararucis tasmai provāca hitakāmyayā | 1 |
yaḥ kaścid brāntaśabdo ʼtra napuṃsake boddhavyaḥ |
kaścid ityanirdiṣṭanām adheyaḥ | pra ante yasya satrāntaḥ |
śabdāyante ʼnena arthā iti śabdaḥ | abhilapyanta ityarthaḥ |
sa ca śabdaś caturvidhaḥ | jātiśabdo guṇaśabdaḥ kriyāśabdo yadṛcchāśabdaś ca
jātiśabdo gaur aśvaḥ puruṣo hastī śakunir brāhmaṇa ityādi | guṇaśabdo nīlaḥ śuklo harita ityādi | kriyāśabdaḥ pacati paṭhati gacchati ityādi | yadṛcchāśabdo ḍittha ḍavittha ālavaśo vālavaśa ityādi | satrāntaś śabdo napuṃsake boddhavyaḥ
jñātavyaḥ | tu śabdo ʼvadhāraṇe | napuṃsakam iti | na pumān na strī | ubhayajñānam ityarthaḥ | tathā ca |
stanakeśavatī nārī lomaśaḥ puruṣaḥ smṛtaḥ |
ubhayor antaraṃ yac ca tad abhāve napuṃsakam iti |
tad yathā idaṃ śāstram | gotram | citram | pātram | sūtram | hotram | netram |
patram | potram | nakṣatram ityādi | (fol.1v1-6 )
End
ākārāntam īkārāntaṃ yat sthāvaraṃ jaṅgamaṃ tat sarvaṃ strīliṅgaṃ bhavati |
ākārāntaṃ sthāvaram | iyaṃ gaṃgā yamunā narmadā | ikārāntaṃ(!) sarasvatī śarāvatī | akārāntaṃ(!) jaṅgama(!) iyaṃ yajñadattā devadattā kāṇakā ambikā |
īkārāntaṃ kumārī gaurī brāhmaṇī hastinī kvacid ūkārāntam api śvaśrūḥ | (kadrūḥ)
kvacid iti kim | kaṭaprūḥ | dhāna(!)vāg viṣayasya na mahataḥ saṃkṣepeṇa eva vidhir uktaḥ || yan noktam atra sadbhir (vivekata) eva boddhavya(!) |||| ||
(fol.15r12-15v3 )
Colophon
ityācāryavararuciviracitaliṅgānuśāsanavṛttiḥ samāpta(!) ||
(saṃśrī) gaṃgānikaṭe likhitam (fol.15v3)
Microfilm Details
Reel No. A586/35
Date of Filming 28-05-1973
Exposures 18
Used Copy Kathmandu
Type of Film positive
Remarks The 7 and 11 folios are twice filmed.
Catalogued by BK
Date 14-05-2004
Bibliography